A Quiz
On Sandhis in Sanskrit Grammar
Welcome to quiz!
Which of these contain only मृदुव्यञ्जनs?
सीतारामः
कल्याणरामः
बलरामः
परशुरामः
"एचोऽयवायावः" is the पाणिणिसूत्र for which सन्धि?
यण्-सन्धिः
यान्तावान्तादेश-सन्धिः
श्चुत्व-सन्धिः
अनुनासिक-सन्धिः
Which of the words missing "अवग्रह-चिह्न"?
रामोपि
गैर्वाणि
ष्टुत्वसन्धिः
रामायणम्
What is the सन्धि in the word "पुरुषोत्तमः"?
वृद्धि-सन्धिः
गुण-सन्धिः
सवर्णदीर्घ-सन्धिः
यण्-सन्धिः
What is लोपः?
वर्णाणां आगमनम्
वर्णाणां आदेशम्
वर्णाणां विक्षेपणम्
वर्णाणां अदर्शनम्
What is an अव्यय?
That which does not change in vibhakti, vachana, linga, etc.
That which does change in vibhakti, vachana, linga, etc.
That which has no vibhakti, vachana, linga, etc.
That which is not destroyed.
Which of these is not a "हल्-सन्धि"?
अनुनासिक-सन्धिः
जश्त्व-सन्धिः
वृद्धि-सन्धिः
अव्ययीभाव-सन्धिः
How can the word "भवनम्" be split under proper सन्धि rules?
भू + अनम्
भो + अनम्
भौ + अनम्
भव् + अनम्
Congratulations!
Start
⇦ Back
⇨ Next
Submit
Check Answers